Declension table of ?saptamīpratirūpakā

Deva

FeminineSingularDualPlural
Nominativesaptamīpratirūpakā saptamīpratirūpake saptamīpratirūpakāḥ
Vocativesaptamīpratirūpake saptamīpratirūpake saptamīpratirūpakāḥ
Accusativesaptamīpratirūpakām saptamīpratirūpake saptamīpratirūpakāḥ
Instrumentalsaptamīpratirūpakayā saptamīpratirūpakābhyām saptamīpratirūpakābhiḥ
Dativesaptamīpratirūpakāyai saptamīpratirūpakābhyām saptamīpratirūpakābhyaḥ
Ablativesaptamīpratirūpakāyāḥ saptamīpratirūpakābhyām saptamīpratirūpakābhyaḥ
Genitivesaptamīpratirūpakāyāḥ saptamīpratirūpakayoḥ saptamīpratirūpakāṇām
Locativesaptamīpratirūpakāyām saptamīpratirūpakayoḥ saptamīpratirūpakāsu

Adverb -saptamīpratirūpakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria