Declension table of ?saptamīpratirūpaka

Deva

NeuterSingularDualPlural
Nominativesaptamīpratirūpakam saptamīpratirūpake saptamīpratirūpakāṇi
Vocativesaptamīpratirūpaka saptamīpratirūpake saptamīpratirūpakāṇi
Accusativesaptamīpratirūpakam saptamīpratirūpake saptamīpratirūpakāṇi
Instrumentalsaptamīpratirūpakeṇa saptamīpratirūpakābhyām saptamīpratirūpakaiḥ
Dativesaptamīpratirūpakāya saptamīpratirūpakābhyām saptamīpratirūpakebhyaḥ
Ablativesaptamīpratirūpakāt saptamīpratirūpakābhyām saptamīpratirūpakebhyaḥ
Genitivesaptamīpratirūpakasya saptamīpratirūpakayoḥ saptamīpratirūpakāṇām
Locativesaptamīpratirūpake saptamīpratirūpakayoḥ saptamīpratirūpakeṣu

Compound saptamīpratirūpaka -

Adverb -saptamīpratirūpakam -saptamīpratirūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria