Declension table of ?saptamīpratirūpaka

Deva

MasculineSingularDualPlural
Nominativesaptamīpratirūpakaḥ saptamīpratirūpakau saptamīpratirūpakāḥ
Vocativesaptamīpratirūpaka saptamīpratirūpakau saptamīpratirūpakāḥ
Accusativesaptamīpratirūpakam saptamīpratirūpakau saptamīpratirūpakān
Instrumentalsaptamīpratirūpakeṇa saptamīpratirūpakābhyām saptamīpratirūpakaiḥ saptamīpratirūpakebhiḥ
Dativesaptamīpratirūpakāya saptamīpratirūpakābhyām saptamīpratirūpakebhyaḥ
Ablativesaptamīpratirūpakāt saptamīpratirūpakābhyām saptamīpratirūpakebhyaḥ
Genitivesaptamīpratirūpakasya saptamīpratirūpakayoḥ saptamīpratirūpakāṇām
Locativesaptamīpratirūpake saptamīpratirūpakayoḥ saptamīpratirūpakeṣu

Compound saptamīpratirūpaka -

Adverb -saptamīpratirūpakam -saptamīpratirūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria