Declension table of ?saptamarīci

Deva

MasculineSingularDualPlural
Nominativesaptamarīciḥ saptamarīcī saptamarīcayaḥ
Vocativesaptamarīce saptamarīcī saptamarīcayaḥ
Accusativesaptamarīcim saptamarīcī saptamarīcīn
Instrumentalsaptamarīcinā saptamarīcibhyām saptamarīcibhiḥ
Dativesaptamarīcaye saptamarīcibhyām saptamarīcibhyaḥ
Ablativesaptamarīceḥ saptamarīcibhyām saptamarīcibhyaḥ
Genitivesaptamarīceḥ saptamarīcyoḥ saptamarīcīnām
Locativesaptamarīcau saptamarīcyoḥ saptamarīciṣu

Compound saptamarīci -

Adverb -saptamarīci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria