Declension table of ?saptamakalā

Deva

FeminineSingularDualPlural
Nominativesaptamakalā saptamakale saptamakalāḥ
Vocativesaptamakale saptamakale saptamakalāḥ
Accusativesaptamakalām saptamakale saptamakalāḥ
Instrumentalsaptamakalayā saptamakalābhyām saptamakalābhiḥ
Dativesaptamakalāyai saptamakalābhyām saptamakalābhyaḥ
Ablativesaptamakalāyāḥ saptamakalābhyām saptamakalābhyaḥ
Genitivesaptamakalāyāḥ saptamakalayoḥ saptamakalānām
Locativesaptamakalāyām saptamakalayoḥ saptamakalāsu

Adverb -saptamakalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria