Declension table of ?saptamaka

Deva

NeuterSingularDualPlural
Nominativesaptamakam saptamake saptamakāni
Vocativesaptamaka saptamake saptamakāni
Accusativesaptamakam saptamake saptamakāni
Instrumentalsaptamakena saptamakābhyām saptamakaiḥ
Dativesaptamakāya saptamakābhyām saptamakebhyaḥ
Ablativesaptamakāt saptamakābhyām saptamakebhyaḥ
Genitivesaptamakasya saptamakayoḥ saptamakānām
Locativesaptamake saptamakayoḥ saptamakeṣu

Compound saptamaka -

Adverb -saptamakam -saptamakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria