Declension table of ?saptamaka

Deva

MasculineSingularDualPlural
Nominativesaptamakaḥ saptamakau saptamakāḥ
Vocativesaptamaka saptamakau saptamakāḥ
Accusativesaptamakam saptamakau saptamakān
Instrumentalsaptamakena saptamakābhyām saptamakaiḥ saptamakebhiḥ
Dativesaptamakāya saptamakābhyām saptamakebhyaḥ
Ablativesaptamakāt saptamakābhyām saptamakebhyaḥ
Genitivesaptamakasya saptamakayoḥ saptamakānām
Locativesaptamake saptamakayoḥ saptamakeṣu

Compound saptamaka -

Adverb -saptamakam -saptamakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria