Declension table of ?saptamahābhāga

Deva

MasculineSingularDualPlural
Nominativesaptamahābhāgaḥ saptamahābhāgau saptamahābhāgāḥ
Vocativesaptamahābhāga saptamahābhāgau saptamahābhāgāḥ
Accusativesaptamahābhāgam saptamahābhāgau saptamahābhāgān
Instrumentalsaptamahābhāgena saptamahābhāgābhyām saptamahābhāgaiḥ saptamahābhāgebhiḥ
Dativesaptamahābhāgāya saptamahābhāgābhyām saptamahābhāgebhyaḥ
Ablativesaptamahābhāgāt saptamahābhāgābhyām saptamahābhāgebhyaḥ
Genitivesaptamahābhāgasya saptamahābhāgayoḥ saptamahābhāgānām
Locativesaptamahābhāge saptamahābhāgayoḥ saptamahābhāgeṣu

Compound saptamahābhāga -

Adverb -saptamahābhāgam -saptamahābhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria