Declension table of ?saptamāsya

Deva

MasculineSingularDualPlural
Nominativesaptamāsyaḥ saptamāsyau saptamāsyāḥ
Vocativesaptamāsya saptamāsyau saptamāsyāḥ
Accusativesaptamāsyam saptamāsyau saptamāsyān
Instrumentalsaptamāsyena saptamāsyābhyām saptamāsyaiḥ saptamāsyebhiḥ
Dativesaptamāsyāya saptamāsyābhyām saptamāsyebhyaḥ
Ablativesaptamāsyāt saptamāsyābhyām saptamāsyebhyaḥ
Genitivesaptamāsyasya saptamāsyayoḥ saptamāsyānām
Locativesaptamāsye saptamāsyayoḥ saptamāsyeṣu

Compound saptamāsya -

Adverb -saptamāsyam -saptamāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria