Declension table of ?saptamārga

Deva

MasculineSingularDualPlural
Nominativesaptamārgaḥ saptamārgau saptamārgāḥ
Vocativesaptamārga saptamārgau saptamārgāḥ
Accusativesaptamārgam saptamārgau saptamārgān
Instrumentalsaptamārgeṇa saptamārgābhyām saptamārgaiḥ saptamārgebhiḥ
Dativesaptamārgāya saptamārgābhyām saptamārgebhyaḥ
Ablativesaptamārgāt saptamārgābhyām saptamārgebhyaḥ
Genitivesaptamārgasya saptamārgayoḥ saptamārgāṇām
Locativesaptamārge saptamārgayoḥ saptamārgeṣu

Compound saptamārga -

Adverb -saptamārgam -saptamārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria