Declension table of ?saptamānuṣa

Deva

MasculineSingularDualPlural
Nominativesaptamānuṣaḥ saptamānuṣau saptamānuṣāḥ
Vocativesaptamānuṣa saptamānuṣau saptamānuṣāḥ
Accusativesaptamānuṣam saptamānuṣau saptamānuṣān
Instrumentalsaptamānuṣeṇa saptamānuṣābhyām saptamānuṣaiḥ saptamānuṣebhiḥ
Dativesaptamānuṣāya saptamānuṣābhyām saptamānuṣebhyaḥ
Ablativesaptamānuṣāt saptamānuṣābhyām saptamānuṣebhyaḥ
Genitivesaptamānuṣasya saptamānuṣayoḥ saptamānuṣāṇām
Locativesaptamānuṣe saptamānuṣayoḥ saptamānuṣeṣu

Compound saptamānuṣa -

Adverb -saptamānuṣam -saptamānuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria