Declension table of ?saptamāṣṭama

Deva

NeuterSingularDualPlural
Nominativesaptamāṣṭamam saptamāṣṭame saptamāṣṭamāni
Vocativesaptamāṣṭama saptamāṣṭame saptamāṣṭamāni
Accusativesaptamāṣṭamam saptamāṣṭame saptamāṣṭamāni
Instrumentalsaptamāṣṭamena saptamāṣṭamābhyām saptamāṣṭamaiḥ
Dativesaptamāṣṭamāya saptamāṣṭamābhyām saptamāṣṭamebhyaḥ
Ablativesaptamāṣṭamāt saptamāṣṭamābhyām saptamāṣṭamebhyaḥ
Genitivesaptamāṣṭamasya saptamāṣṭamayoḥ saptamāṣṭamānām
Locativesaptamāṣṭame saptamāṣṭamayoḥ saptamāṣṭameṣu

Compound saptamāṣṭama -

Adverb -saptamāṣṭamam -saptamāṣṭamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria