Declension table of ?saptamāṣṭama

Deva

MasculineSingularDualPlural
Nominativesaptamāṣṭamaḥ saptamāṣṭamau saptamāṣṭamāḥ
Vocativesaptamāṣṭama saptamāṣṭamau saptamāṣṭamāḥ
Accusativesaptamāṣṭamam saptamāṣṭamau saptamāṣṭamān
Instrumentalsaptamāṣṭamena saptamāṣṭamābhyām saptamāṣṭamaiḥ saptamāṣṭamebhiḥ
Dativesaptamāṣṭamāya saptamāṣṭamābhyām saptamāṣṭamebhyaḥ
Ablativesaptamāṣṭamāt saptamāṣṭamābhyām saptamāṣṭamebhyaḥ
Genitivesaptamāṣṭamasya saptamāṣṭamayoḥ saptamāṣṭamānām
Locativesaptamāṣṭame saptamāṣṭamayoḥ saptamāṣṭameṣu

Compound saptamāṣṭama -

Adverb -saptamāṣṭamam -saptamāṣṭamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria