Declension table of ?saptamaṭhāmnāyadaśanāmābhidhāna

Deva

NeuterSingularDualPlural
Nominativesaptamaṭhāmnāyadaśanāmābhidhānam saptamaṭhāmnāyadaśanāmābhidhāne saptamaṭhāmnāyadaśanāmābhidhānāni
Vocativesaptamaṭhāmnāyadaśanāmābhidhāna saptamaṭhāmnāyadaśanāmābhidhāne saptamaṭhāmnāyadaśanāmābhidhānāni
Accusativesaptamaṭhāmnāyadaśanāmābhidhānam saptamaṭhāmnāyadaśanāmābhidhāne saptamaṭhāmnāyadaśanāmābhidhānāni
Instrumentalsaptamaṭhāmnāyadaśanāmābhidhānena saptamaṭhāmnāyadaśanāmābhidhānābhyām saptamaṭhāmnāyadaśanāmābhidhānaiḥ
Dativesaptamaṭhāmnāyadaśanāmābhidhānāya saptamaṭhāmnāyadaśanāmābhidhānābhyām saptamaṭhāmnāyadaśanāmābhidhānebhyaḥ
Ablativesaptamaṭhāmnāyadaśanāmābhidhānāt saptamaṭhāmnāyadaśanāmābhidhānābhyām saptamaṭhāmnāyadaśanāmābhidhānebhyaḥ
Genitivesaptamaṭhāmnāyadaśanāmābhidhānasya saptamaṭhāmnāyadaśanāmābhidhānayoḥ saptamaṭhāmnāyadaśanāmābhidhānānām
Locativesaptamaṭhāmnāyadaśanāmābhidhāne saptamaṭhāmnāyadaśanāmābhidhānayoḥ saptamaṭhāmnāyadaśanāmābhidhāneṣu

Compound saptamaṭhāmnāyadaśanāmābhidhāna -

Adverb -saptamaṭhāmnāyadaśanāmābhidhānam -saptamaṭhāmnāyadaśanāmābhidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria