Declension table of saptama

Deva

NeuterSingularDualPlural
Nominativesaptamam saptame saptamāni
Vocativesaptama saptame saptamāni
Accusativesaptamam saptame saptamāni
Instrumentalsaptamena saptamābhyām saptamaiḥ
Dativesaptamāya saptamābhyām saptamebhyaḥ
Ablativesaptamāt saptamābhyām saptamebhyaḥ
Genitivesaptamasya saptamayoḥ saptamānām
Locativesaptame saptamayoḥ saptameṣu

Compound saptama -

Adverb -saptamam -saptamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria