Declension table of saptama

Deva

MasculineSingularDualPlural
Nominativesaptamaḥ saptamau saptamāḥ
Vocativesaptama saptamau saptamāḥ
Accusativesaptamam saptamau saptamān
Instrumentalsaptamena saptamābhyām saptamaiḥ saptamebhiḥ
Dativesaptamāya saptamābhyām saptamebhyaḥ
Ablativesaptamāt saptamābhyām saptamebhyaḥ
Genitivesaptamasya saptamayoḥ saptamānām
Locativesaptame saptamayoḥ saptameṣu

Compound saptama -

Adverb -saptamam -saptamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria