Declension table of ?saptalakṣaṇamaya

Deva

NeuterSingularDualPlural
Nominativesaptalakṣaṇamayam saptalakṣaṇamaye saptalakṣaṇamayāni
Vocativesaptalakṣaṇamaya saptalakṣaṇamaye saptalakṣaṇamayāni
Accusativesaptalakṣaṇamayam saptalakṣaṇamaye saptalakṣaṇamayāni
Instrumentalsaptalakṣaṇamayena saptalakṣaṇamayābhyām saptalakṣaṇamayaiḥ
Dativesaptalakṣaṇamayāya saptalakṣaṇamayābhyām saptalakṣaṇamayebhyaḥ
Ablativesaptalakṣaṇamayāt saptalakṣaṇamayābhyām saptalakṣaṇamayebhyaḥ
Genitivesaptalakṣaṇamayasya saptalakṣaṇamayayoḥ saptalakṣaṇamayānām
Locativesaptalakṣaṇamaye saptalakṣaṇamayayoḥ saptalakṣaṇamayeṣu

Compound saptalakṣaṇamaya -

Adverb -saptalakṣaṇamayam -saptalakṣaṇamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria