Declension table of ?saptalakṣaṇamaya

Deva

MasculineSingularDualPlural
Nominativesaptalakṣaṇamayaḥ saptalakṣaṇamayau saptalakṣaṇamayāḥ
Vocativesaptalakṣaṇamaya saptalakṣaṇamayau saptalakṣaṇamayāḥ
Accusativesaptalakṣaṇamayam saptalakṣaṇamayau saptalakṣaṇamayān
Instrumentalsaptalakṣaṇamayena saptalakṣaṇamayābhyām saptalakṣaṇamayaiḥ saptalakṣaṇamayebhiḥ
Dativesaptalakṣaṇamayāya saptalakṣaṇamayābhyām saptalakṣaṇamayebhyaḥ
Ablativesaptalakṣaṇamayāt saptalakṣaṇamayābhyām saptalakṣaṇamayebhyaḥ
Genitivesaptalakṣaṇamayasya saptalakṣaṇamayayoḥ saptalakṣaṇamayānām
Locativesaptalakṣaṇamaye saptalakṣaṇamayayoḥ saptalakṣaṇamayeṣu

Compound saptalakṣaṇamaya -

Adverb -saptalakṣaṇamayam -saptalakṣaṇamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria