Declension table of ?saptalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativesaptalakṣaṇam saptalakṣaṇe saptalakṣaṇāni
Vocativesaptalakṣaṇa saptalakṣaṇe saptalakṣaṇāni
Accusativesaptalakṣaṇam saptalakṣaṇe saptalakṣaṇāni
Instrumentalsaptalakṣaṇena saptalakṣaṇābhyām saptalakṣaṇaiḥ
Dativesaptalakṣaṇāya saptalakṣaṇābhyām saptalakṣaṇebhyaḥ
Ablativesaptalakṣaṇāt saptalakṣaṇābhyām saptalakṣaṇebhyaḥ
Genitivesaptalakṣaṇasya saptalakṣaṇayoḥ saptalakṣaṇānām
Locativesaptalakṣaṇe saptalakṣaṇayoḥ saptalakṣaṇeṣu

Compound saptalakṣaṇa -

Adverb -saptalakṣaṇam -saptalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria