Declension table of ?saptakarṇa

Deva

MasculineSingularDualPlural
Nominativesaptakarṇaḥ saptakarṇau saptakarṇāḥ
Vocativesaptakarṇa saptakarṇau saptakarṇāḥ
Accusativesaptakarṇam saptakarṇau saptakarṇān
Instrumentalsaptakarṇena saptakarṇābhyām saptakarṇaiḥ saptakarṇebhiḥ
Dativesaptakarṇāya saptakarṇābhyām saptakarṇebhyaḥ
Ablativesaptakarṇāt saptakarṇābhyām saptakarṇebhyaḥ
Genitivesaptakarṇasya saptakarṇayoḥ saptakarṇānām
Locativesaptakarṇe saptakarṇayoḥ saptakarṇeṣu

Compound saptakarṇa -

Adverb -saptakarṇam -saptakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria