Declension table of ?saptakā

Deva

FeminineSingularDualPlural
Nominativesaptakā saptake saptakāḥ
Vocativesaptake saptake saptakāḥ
Accusativesaptakām saptake saptakāḥ
Instrumentalsaptakayā saptakābhyām saptakābhiḥ
Dativesaptakāyai saptakābhyām saptakābhyaḥ
Ablativesaptakāyāḥ saptakābhyām saptakābhyaḥ
Genitivesaptakāyāḥ saptakayoḥ saptakānām
Locativesaptakāyām saptakayoḥ saptakāsu

Adverb -saptakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria