Declension table of saptaka

Deva

NeuterSingularDualPlural
Nominativesaptakam saptake saptakāni
Vocativesaptaka saptake saptakāni
Accusativesaptakam saptake saptakāni
Instrumentalsaptakena saptakābhyām saptakaiḥ
Dativesaptakāya saptakābhyām saptakebhyaḥ
Ablativesaptakāt saptakābhyām saptakebhyaḥ
Genitivesaptakasya saptakayoḥ saptakānām
Locativesaptake saptakayoḥ saptakeṣu

Compound saptaka -

Adverb -saptakam -saptakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria