Declension table of ?saptakṛdbhavaparama

Deva

MasculineSingularDualPlural
Nominativesaptakṛdbhavaparamaḥ saptakṛdbhavaparamau saptakṛdbhavaparamāḥ
Vocativesaptakṛdbhavaparama saptakṛdbhavaparamau saptakṛdbhavaparamāḥ
Accusativesaptakṛdbhavaparamam saptakṛdbhavaparamau saptakṛdbhavaparamān
Instrumentalsaptakṛdbhavaparameṇa saptakṛdbhavaparamābhyām saptakṛdbhavaparamaiḥ saptakṛdbhavaparamebhiḥ
Dativesaptakṛdbhavaparamāya saptakṛdbhavaparamābhyām saptakṛdbhavaparamebhyaḥ
Ablativesaptakṛdbhavaparamāt saptakṛdbhavaparamābhyām saptakṛdbhavaparamebhyaḥ
Genitivesaptakṛdbhavaparamasya saptakṛdbhavaparamayoḥ saptakṛdbhavaparamāṇām
Locativesaptakṛdbhavaparame saptakṛdbhavaparamayoḥ saptakṛdbhavaparameṣu

Compound saptakṛdbhavaparama -

Adverb -saptakṛdbhavaparamam -saptakṛdbhavaparamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria