Declension table of ?saptajāni

Deva

MasculineSingularDualPlural
Nominativesaptajāniḥ saptajānī saptajānayaḥ
Vocativesaptajāne saptajānī saptajānayaḥ
Accusativesaptajānim saptajānī saptajānīn
Instrumentalsaptajāninā saptajānibhyām saptajānibhiḥ
Dativesaptajānaye saptajānibhyām saptajānibhyaḥ
Ablativesaptajāneḥ saptajānibhyām saptajānibhyaḥ
Genitivesaptajāneḥ saptajānyoḥ saptajānīnām
Locativesaptajānau saptajānyoḥ saptajāniṣu

Compound saptajāni -

Adverb -saptajāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria