Declension table of ?saptajāmi_ā

Deva

FeminineSingularDualPlural
Nominativesaptajāmi_ā saptajāmi_e saptajāmi_āḥ
Vocativesaptajāmi_e saptajāmi_e saptajāmi_āḥ
Accusativesaptajāmi_ām saptajāmi_e saptajāmi_āḥ
Instrumentalsaptajāmi_ayā saptajāmi_ābhyām saptajāmi_ābhiḥ
Dativesaptajāmi_āyai saptajāmi_ābhyām saptajāmi_ābhyaḥ
Ablativesaptajāmi_āyāḥ saptajāmi_ābhyām saptajāmi_ābhyaḥ
Genitivesaptajāmi_āyāḥ saptajāmi_ayoḥ saptajāmi_ānām
Locativesaptajāmi_āyām saptajāmi_ayoḥ saptajāmi_āsu

Adverb -saptajāmi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria