Declension table of ?saptajāmi

Deva

MasculineSingularDualPlural
Nominativesaptajāmiḥ saptajāmī saptajāmayaḥ
Vocativesaptajāme saptajāmī saptajāmayaḥ
Accusativesaptajāmim saptajāmī saptajāmīn
Instrumentalsaptajāminā saptajāmibhyām saptajāmibhiḥ
Dativesaptajāmaye saptajāmibhyām saptajāmibhyaḥ
Ablativesaptajāmeḥ saptajāmibhyām saptajāmibhyaḥ
Genitivesaptajāmeḥ saptajāmyoḥ saptajāmīnām
Locativesaptajāmau saptajāmyoḥ saptajāmiṣu

Compound saptajāmi -

Adverb -saptajāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria