Declension table of saptahotṛ

Deva

MasculineSingularDualPlural
Nominativesaptahotā saptahotārau saptahotāraḥ
Vocativesaptahotaḥ saptahotārau saptahotāraḥ
Accusativesaptahotāram saptahotārau saptahotṝn
Instrumentalsaptahotrā saptahotṛbhyām saptahotṛbhiḥ
Dativesaptahotre saptahotṛbhyām saptahotṛbhyaḥ
Ablativesaptahotuḥ saptahotṛbhyām saptahotṛbhyaḥ
Genitivesaptahotuḥ saptahotroḥ saptahotṝṇām
Locativesaptahotari saptahotroḥ saptahotṛṣu

Compound saptahotṛ -

Adverb -saptahotṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria