Declension table of ?saptahautraprayoga

Deva

MasculineSingularDualPlural
Nominativesaptahautraprayogaḥ saptahautraprayogau saptahautraprayogāḥ
Vocativesaptahautraprayoga saptahautraprayogau saptahautraprayogāḥ
Accusativesaptahautraprayogam saptahautraprayogau saptahautraprayogān
Instrumentalsaptahautraprayogeṇa saptahautraprayogābhyām saptahautraprayogaiḥ saptahautraprayogebhiḥ
Dativesaptahautraprayogāya saptahautraprayogābhyām saptahautraprayogebhyaḥ
Ablativesaptahautraprayogāt saptahautraprayogābhyām saptahautraprayogebhyaḥ
Genitivesaptahautraprayogasya saptahautraprayogayoḥ saptahautraprayogāṇām
Locativesaptahautraprayoge saptahautraprayogayoḥ saptahautraprayogeṣu

Compound saptahautraprayoga -

Adverb -saptahautraprayogam -saptahautraprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria