Declension table of ?saptahautra

Deva

NeuterSingularDualPlural
Nominativesaptahautram saptahautre saptahautrāṇi
Vocativesaptahautra saptahautre saptahautrāṇi
Accusativesaptahautram saptahautre saptahautrāṇi
Instrumentalsaptahautreṇa saptahautrābhyām saptahautraiḥ
Dativesaptahautrāya saptahautrābhyām saptahautrebhyaḥ
Ablativesaptahautrāt saptahautrābhyām saptahautrebhyaḥ
Genitivesaptahautrasya saptahautrayoḥ saptahautrāṇām
Locativesaptahautre saptahautrayoḥ saptahautreṣu

Compound saptahautra -

Adverb -saptahautram -saptahautrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria