Declension table of ?saptahasta

Deva

NeuterSingularDualPlural
Nominativesaptahastam saptahaste saptahastāni
Vocativesaptahasta saptahaste saptahastāni
Accusativesaptahastam saptahaste saptahastāni
Instrumentalsaptahastena saptahastābhyām saptahastaiḥ
Dativesaptahastāya saptahastābhyām saptahastebhyaḥ
Ablativesaptahastāt saptahastābhyām saptahastebhyaḥ
Genitivesaptahastasya saptahastayoḥ saptahastānām
Locativesaptahaste saptahastayoḥ saptahasteṣu

Compound saptahasta -

Adverb -saptahastam -saptahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria