Declension table of ?saptaha

Deva

NeuterSingularDualPlural
Nominativesaptaham saptahe saptahāni
Vocativesaptaha saptahe saptahāni
Accusativesaptaham saptahe saptahāni
Instrumentalsaptahena saptahābhyām saptahaiḥ
Dativesaptahāya saptahābhyām saptahebhyaḥ
Ablativesaptahāt saptahābhyām saptahebhyaḥ
Genitivesaptahasya saptahayoḥ saptahānām
Locativesaptahe saptahayoḥ saptaheṣu

Compound saptaha -

Adverb -saptaham -saptahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria