Declension table of ?saptaguṇā

Deva

FeminineSingularDualPlural
Nominativesaptaguṇā saptaguṇe saptaguṇāḥ
Vocativesaptaguṇe saptaguṇe saptaguṇāḥ
Accusativesaptaguṇām saptaguṇe saptaguṇāḥ
Instrumentalsaptaguṇayā saptaguṇābhyām saptaguṇābhiḥ
Dativesaptaguṇāyai saptaguṇābhyām saptaguṇābhyaḥ
Ablativesaptaguṇāyāḥ saptaguṇābhyām saptaguṇābhyaḥ
Genitivesaptaguṇāyāḥ saptaguṇayoḥ saptaguṇānām
Locativesaptaguṇāyām saptaguṇayoḥ saptaguṇāsu

Adverb -saptaguṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria