Declension table of ?saptagu

Deva

MasculineSingularDualPlural
Nominativesaptaguḥ saptagū saptagavaḥ
Vocativesaptago saptagū saptagavaḥ
Accusativesaptagum saptagū saptagūn
Instrumentalsaptagunā saptagubhyām saptagubhiḥ
Dativesaptagave saptagubhyām saptagubhyaḥ
Ablativesaptagoḥ saptagubhyām saptagubhyaḥ
Genitivesaptagoḥ saptagvoḥ saptagūnām
Locativesaptagau saptagvoḥ saptaguṣu

Compound saptagu -

Adverb -saptagu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria