Declension table of ?saptagranthī

Deva

FeminineSingularDualPlural
Nominativesaptagranthī saptagranthyau saptagranthyaḥ
Vocativesaptagranthi saptagranthyau saptagranthyaḥ
Accusativesaptagranthīm saptagranthyau saptagranthīḥ
Instrumentalsaptagranthyā saptagranthībhyām saptagranthībhiḥ
Dativesaptagranthyai saptagranthībhyām saptagranthībhyaḥ
Ablativesaptagranthyāḥ saptagranthībhyām saptagranthībhyaḥ
Genitivesaptagranthyāḥ saptagranthyoḥ saptagranthīnām
Locativesaptagranthyām saptagranthyoḥ saptagranthīṣu

Compound saptagranthi - saptagranthī -

Adverb -saptagranthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria