Declension table of ?saptagṛdhra

Deva

MasculineSingularDualPlural
Nominativesaptagṛdhraḥ saptagṛdhrau saptagṛdhrāḥ
Vocativesaptagṛdhra saptagṛdhrau saptagṛdhrāḥ
Accusativesaptagṛdhram saptagṛdhrau saptagṛdhrān
Instrumentalsaptagṛdhreṇa saptagṛdhrābhyām saptagṛdhraiḥ saptagṛdhrebhiḥ
Dativesaptagṛdhrāya saptagṛdhrābhyām saptagṛdhrebhyaḥ
Ablativesaptagṛdhrāt saptagṛdhrābhyām saptagṛdhrebhyaḥ
Genitivesaptagṛdhrasya saptagṛdhrayoḥ saptagṛdhrāṇām
Locativesaptagṛdhre saptagṛdhrayoḥ saptagṛdhreṣu

Compound saptagṛdhra -

Adverb -saptagṛdhram -saptagṛdhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria