Declension table of ?saptadvīpavatīpati

Deva

MasculineSingularDualPlural
Nominativesaptadvīpavatīpatiḥ saptadvīpavatīpatī saptadvīpavatīpatayaḥ
Vocativesaptadvīpavatīpate saptadvīpavatīpatī saptadvīpavatīpatayaḥ
Accusativesaptadvīpavatīpatim saptadvīpavatīpatī saptadvīpavatīpatīn
Instrumentalsaptadvīpavatīpatinā saptadvīpavatīpatibhyām saptadvīpavatīpatibhiḥ
Dativesaptadvīpavatīpataye saptadvīpavatīpatibhyām saptadvīpavatīpatibhyaḥ
Ablativesaptadvīpavatīpateḥ saptadvīpavatīpatibhyām saptadvīpavatīpatibhyaḥ
Genitivesaptadvīpavatīpateḥ saptadvīpavatīpatyoḥ saptadvīpavatīpatīnām
Locativesaptadvīpavatīpatau saptadvīpavatīpatyoḥ saptadvīpavatīpatiṣu

Compound saptadvīpavatīpati -

Adverb -saptadvīpavatīpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria