Declension table of ?saptadvīpavat

Deva

NeuterSingularDualPlural
Nominativesaptadvīpavat saptadvīpavantī saptadvīpavatī saptadvīpavanti
Vocativesaptadvīpavat saptadvīpavantī saptadvīpavatī saptadvīpavanti
Accusativesaptadvīpavat saptadvīpavantī saptadvīpavatī saptadvīpavanti
Instrumentalsaptadvīpavatā saptadvīpavadbhyām saptadvīpavadbhiḥ
Dativesaptadvīpavate saptadvīpavadbhyām saptadvīpavadbhyaḥ
Ablativesaptadvīpavataḥ saptadvīpavadbhyām saptadvīpavadbhyaḥ
Genitivesaptadvīpavataḥ saptadvīpavatoḥ saptadvīpavatām
Locativesaptadvīpavati saptadvīpavatoḥ saptadvīpavatsu

Adverb -saptadvīpavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria