Declension table of ?saptadvīpavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saptadvīpavān | saptadvīpavantau | saptadvīpavantaḥ |
Vocative | saptadvīpavan | saptadvīpavantau | saptadvīpavantaḥ |
Accusative | saptadvīpavantam | saptadvīpavantau | saptadvīpavataḥ |
Instrumental | saptadvīpavatā | saptadvīpavadbhyām | saptadvīpavadbhiḥ |
Dative | saptadvīpavate | saptadvīpavadbhyām | saptadvīpavadbhyaḥ |
Ablative | saptadvīpavataḥ | saptadvīpavadbhyām | saptadvīpavadbhyaḥ |
Genitive | saptadvīpavataḥ | saptadvīpavatoḥ | saptadvīpavatām |
Locative | saptadvīpavati | saptadvīpavatoḥ | saptadvīpavatsu |