Declension table of ?saptadvīpapati

Deva

MasculineSingularDualPlural
Nominativesaptadvīpapatiḥ saptadvīpapatī saptadvīpapatayaḥ
Vocativesaptadvīpapate saptadvīpapatī saptadvīpapatayaḥ
Accusativesaptadvīpapatim saptadvīpapatī saptadvīpapatīn
Instrumentalsaptadvīpapatinā saptadvīpapatibhyām saptadvīpapatibhiḥ
Dativesaptadvīpapataye saptadvīpapatibhyām saptadvīpapatibhyaḥ
Ablativesaptadvīpapateḥ saptadvīpapatibhyām saptadvīpapatibhyaḥ
Genitivesaptadvīpapateḥ saptadvīpapatyoḥ saptadvīpapatīnām
Locativesaptadvīpapatau saptadvīpapatyoḥ saptadvīpapatiṣu

Compound saptadvīpapati -

Adverb -saptadvīpapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria