Declension table of ?saptadvīpadharāpati

Deva

MasculineSingularDualPlural
Nominativesaptadvīpadharāpatiḥ saptadvīpadharāpatī saptadvīpadharāpatayaḥ
Vocativesaptadvīpadharāpate saptadvīpadharāpatī saptadvīpadharāpatayaḥ
Accusativesaptadvīpadharāpatim saptadvīpadharāpatī saptadvīpadharāpatīn
Instrumentalsaptadvīpadharāpatinā saptadvīpadharāpatibhyām saptadvīpadharāpatibhiḥ
Dativesaptadvīpadharāpataye saptadvīpadharāpatibhyām saptadvīpadharāpatibhyaḥ
Ablativesaptadvīpadharāpateḥ saptadvīpadharāpatibhyām saptadvīpadharāpatibhyaḥ
Genitivesaptadvīpadharāpateḥ saptadvīpadharāpatyoḥ saptadvīpadharāpatīnām
Locativesaptadvīpadharāpatau saptadvīpadharāpatyoḥ saptadvīpadharāpatiṣu

Compound saptadvīpadharāpati -

Adverb -saptadvīpadharāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria