Declension table of ?saptadvīpā

Deva

FeminineSingularDualPlural
Nominativesaptadvīpā saptadvīpe saptadvīpāḥ
Vocativesaptadvīpe saptadvīpe saptadvīpāḥ
Accusativesaptadvīpām saptadvīpe saptadvīpāḥ
Instrumentalsaptadvīpayā saptadvīpābhyām saptadvīpābhiḥ
Dativesaptadvīpāyai saptadvīpābhyām saptadvīpābhyaḥ
Ablativesaptadvīpāyāḥ saptadvīpābhyām saptadvīpābhyaḥ
Genitivesaptadvīpāyāḥ saptadvīpayoḥ saptadvīpānām
Locativesaptadvīpāyām saptadvīpayoḥ saptadvīpāsu

Adverb -saptadvīpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria