Declension table of ?saptadvārāvakīrṇā

Deva

FeminineSingularDualPlural
Nominativesaptadvārāvakīrṇā saptadvārāvakīrṇe saptadvārāvakīrṇāḥ
Vocativesaptadvārāvakīrṇe saptadvārāvakīrṇe saptadvārāvakīrṇāḥ
Accusativesaptadvārāvakīrṇām saptadvārāvakīrṇe saptadvārāvakīrṇāḥ
Instrumentalsaptadvārāvakīrṇayā saptadvārāvakīrṇābhyām saptadvārāvakīrṇābhiḥ
Dativesaptadvārāvakīrṇāyai saptadvārāvakīrṇābhyām saptadvārāvakīrṇābhyaḥ
Ablativesaptadvārāvakīrṇāyāḥ saptadvārāvakīrṇābhyām saptadvārāvakīrṇābhyaḥ
Genitivesaptadvārāvakīrṇāyāḥ saptadvārāvakīrṇayoḥ saptadvārāvakīrṇānām
Locativesaptadvārāvakīrṇāyām saptadvārāvakīrṇayoḥ saptadvārāvakīrṇāsu

Adverb -saptadvārāvakīrṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria