Declension table of ?saptadvārāvakīrṇa

Deva

NeuterSingularDualPlural
Nominativesaptadvārāvakīrṇam saptadvārāvakīrṇe saptadvārāvakīrṇāni
Vocativesaptadvārāvakīrṇa saptadvārāvakīrṇe saptadvārāvakīrṇāni
Accusativesaptadvārāvakīrṇam saptadvārāvakīrṇe saptadvārāvakīrṇāni
Instrumentalsaptadvārāvakīrṇena saptadvārāvakīrṇābhyām saptadvārāvakīrṇaiḥ
Dativesaptadvārāvakīrṇāya saptadvārāvakīrṇābhyām saptadvārāvakīrṇebhyaḥ
Ablativesaptadvārāvakīrṇāt saptadvārāvakīrṇābhyām saptadvārāvakīrṇebhyaḥ
Genitivesaptadvārāvakīrṇasya saptadvārāvakīrṇayoḥ saptadvārāvakīrṇānām
Locativesaptadvārāvakīrṇe saptadvārāvakīrṇayoḥ saptadvārāvakīrṇeṣu

Compound saptadvārāvakīrṇa -

Adverb -saptadvārāvakīrṇam -saptadvārāvakīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria