Declension table of ?saptadīdhiti

Deva

MasculineSingularDualPlural
Nominativesaptadīdhitiḥ saptadīdhitī saptadīdhitayaḥ
Vocativesaptadīdhite saptadīdhitī saptadīdhitayaḥ
Accusativesaptadīdhitim saptadīdhitī saptadīdhitīn
Instrumentalsaptadīdhitinā saptadīdhitibhyām saptadīdhitibhiḥ
Dativesaptadīdhitaye saptadīdhitibhyām saptadīdhitibhyaḥ
Ablativesaptadīdhiteḥ saptadīdhitibhyām saptadīdhitibhyaḥ
Genitivesaptadīdhiteḥ saptadīdhityoḥ saptadīdhitīnām
Locativesaptadīdhitau saptadīdhityoḥ saptadīdhitiṣu

Compound saptadīdhiti -

Adverb -saptadīdhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria