Declension table of ?saptadhātuvarūthakā

Deva

FeminineSingularDualPlural
Nominativesaptadhātuvarūthakā saptadhātuvarūthake saptadhātuvarūthakāḥ
Vocativesaptadhātuvarūthake saptadhātuvarūthake saptadhātuvarūthakāḥ
Accusativesaptadhātuvarūthakām saptadhātuvarūthake saptadhātuvarūthakāḥ
Instrumentalsaptadhātuvarūthakayā saptadhātuvarūthakābhyām saptadhātuvarūthakābhiḥ
Dativesaptadhātuvarūthakāyai saptadhātuvarūthakābhyām saptadhātuvarūthakābhyaḥ
Ablativesaptadhātuvarūthakāyāḥ saptadhātuvarūthakābhyām saptadhātuvarūthakābhyaḥ
Genitivesaptadhātuvarūthakāyāḥ saptadhātuvarūthakayoḥ saptadhātuvarūthakānām
Locativesaptadhātuvarūthakāyām saptadhātuvarūthakayoḥ saptadhātuvarūthakāsu

Adverb -saptadhātuvarūthakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria