Declension table of ?saptadhātū

Deva

FeminineSingularDualPlural
Nominativesaptadhātūḥ saptadhātvau saptadhātvaḥ
Vocativesaptadhātu saptadhātvau saptadhātvaḥ
Accusativesaptadhātūm saptadhātvau saptadhātūḥ
Instrumentalsaptadhātvā saptadhātūbhyām saptadhātūbhiḥ
Dativesaptadhātvai saptadhātūbhyām saptadhātūbhyaḥ
Ablativesaptadhātvāḥ saptadhātūbhyām saptadhātūbhyaḥ
Genitivesaptadhātvāḥ saptadhātvoḥ saptadhātūnām
Locativesaptadhātvām saptadhātvoḥ saptadhātūṣu

Compound saptadhātu - saptadhātū -

Adverb -saptadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria