Declension table of ?saptadhātumaya

Deva

NeuterSingularDualPlural
Nominativesaptadhātumayam saptadhātumaye saptadhātumayāni
Vocativesaptadhātumaya saptadhātumaye saptadhātumayāni
Accusativesaptadhātumayam saptadhātumaye saptadhātumayāni
Instrumentalsaptadhātumayena saptadhātumayābhyām saptadhātumayaiḥ
Dativesaptadhātumayāya saptadhātumayābhyām saptadhātumayebhyaḥ
Ablativesaptadhātumayāt saptadhātumayābhyām saptadhātumayebhyaḥ
Genitivesaptadhātumayasya saptadhātumayayoḥ saptadhātumayānām
Locativesaptadhātumaye saptadhātumayayoḥ saptadhātumayeṣu

Compound saptadhātumaya -

Adverb -saptadhātumayam -saptadhātumayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria