Declension table of ?saptadhātumaya

Deva

MasculineSingularDualPlural
Nominativesaptadhātumayaḥ saptadhātumayau saptadhātumayāḥ
Vocativesaptadhātumaya saptadhātumayau saptadhātumayāḥ
Accusativesaptadhātumayam saptadhātumayau saptadhātumayān
Instrumentalsaptadhātumayena saptadhātumayābhyām saptadhātumayaiḥ saptadhātumayebhiḥ
Dativesaptadhātumayāya saptadhātumayābhyām saptadhātumayebhyaḥ
Ablativesaptadhātumayāt saptadhātumayābhyām saptadhātumayebhyaḥ
Genitivesaptadhātumayasya saptadhātumayayoḥ saptadhātumayānām
Locativesaptadhātumaye saptadhātumayayoḥ saptadhātumayeṣu

Compound saptadhātumaya -

Adverb -saptadhātumayam -saptadhātumayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria