Declension table of ?saptadhātukā

Deva

FeminineSingularDualPlural
Nominativesaptadhātukā saptadhātuke saptadhātukāḥ
Vocativesaptadhātuke saptadhātuke saptadhātukāḥ
Accusativesaptadhātukām saptadhātuke saptadhātukāḥ
Instrumentalsaptadhātukayā saptadhātukābhyām saptadhātukābhiḥ
Dativesaptadhātukāyai saptadhātukābhyām saptadhātukābhyaḥ
Ablativesaptadhātukāyāḥ saptadhātukābhyām saptadhātukābhyaḥ
Genitivesaptadhātukāyāḥ saptadhātukayoḥ saptadhātukānām
Locativesaptadhātukāyām saptadhātukayoḥ saptadhātukāsu

Adverb -saptadhātukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria