Declension table of ?saptadhātukaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saptadhātukaḥ | saptadhātukau | saptadhātukāḥ |
Vocative | saptadhātuka | saptadhātukau | saptadhātukāḥ |
Accusative | saptadhātukam | saptadhātukau | saptadhātukān |
Instrumental | saptadhātukena | saptadhātukābhyām | saptadhātukaiḥ saptadhātukebhiḥ |
Dative | saptadhātukāya | saptadhātukābhyām | saptadhātukebhyaḥ |
Ablative | saptadhātukāt | saptadhātukābhyām | saptadhātukebhyaḥ |
Genitive | saptadhātukasya | saptadhātukayoḥ | saptadhātukānām |
Locative | saptadhātuke | saptadhātukayoḥ | saptadhātukeṣu |